अधि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अधीखाञ्चकार / अधीखांचकार / अधीखाम्बभूव / अधीखांबभूव / अधीखामास
अधीखाञ्चक्रतुः / अधीखांचक्रतुः / अधीखाम्बभूवतुः / अधीखांबभूवतुः / अधीखामासतुः
अधीखाञ्चक्रुः / अधीखांचक्रुः / अधीखाम्बभूवुः / अधीखांबभूवुः / अधीखामासुः
मध्यम
अधीखाञ्चकर्थ / अधीखांचकर्थ / अधीखाम्बभूविथ / अधीखांबभूविथ / अधीखामासिथ
अधीखाञ्चक्रथुः / अधीखांचक्रथुः / अधीखाम्बभूवथुः / अधीखांबभूवथुः / अधीखामासथुः
अधीखाञ्चक्र / अधीखांचक्र / अधीखाम्बभूव / अधीखांबभूव / अधीखामास
उत्तम
अधीखाञ्चकर / अधीखांचकर / अधीखाञ्चकार / अधीखांचकार / अधीखाम्बभूव / अधीखांबभूव / अधीखामास
अधीखाञ्चकृव / अधीखांचकृव / अधीखाम्बभूविव / अधीखांबभूविव / अधीखामासिव
अधीखाञ्चकृम / अधीखांचकृम / अधीखाम्बभूविम / अधीखांबभूविम / अधीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधीखाञ्चक्रे / अधीखांचक्रे / अधीखाम्बभूवे / अधीखांबभूवे / अधीखामाहे
अधीखाञ्चक्राते / अधीखांचक्राते / अधीखाम्बभूवाते / अधीखांबभूवाते / अधीखामासाते
अधीखाञ्चक्रिरे / अधीखांचक्रिरे / अधीखाम्बभूविरे / अधीखांबभूविरे / अधीखामासिरे
मध्यम
अधीखाञ्चकृषे / अधीखांचकृषे / अधीखाम्बभूविषे / अधीखांबभूविषे / अधीखामासिषे
अधीखाञ्चक्राथे / अधीखांचक्राथे / अधीखाम्बभूवाथे / अधीखांबभूवाथे / अधीखामासाथे
अधीखाञ्चकृढ्वे / अधीखांचकृढ्वे / अधीखाम्बभूविध्वे / अधीखांबभूविध्वे / अधीखाम्बभूविढ्वे / अधीखांबभूविढ्वे / अधीखामासिध्वे
उत्तम
अधीखाञ्चक्रे / अधीखांचक्रे / अधीखाम्बभूवे / अधीखांबभूवे / अधीखामाहे
अधीखाञ्चकृवहे / अधीखांचकृवहे / अधीखाम्बभूविवहे / अधीखांबभूविवहे / अधीखामासिवहे
अधीखाञ्चकृमहे / अधीखांचकृमहे / अधीखाम्बभूविमहे / अधीखांबभूविमहे / अधीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः