अपि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपीखाञ्चकार / अपीखांचकार / अपीखाम्बभूव / अपीखांबभूव / अपीखामास
अपीखाञ्चक्रतुः / अपीखांचक्रतुः / अपीखाम्बभूवतुः / अपीखांबभूवतुः / अपीखामासतुः
अपीखाञ्चक्रुः / अपीखांचक्रुः / अपीखाम्बभूवुः / अपीखांबभूवुः / अपीखामासुः
मध्यम
अपीखाञ्चकर्थ / अपीखांचकर्थ / अपीखाम्बभूविथ / अपीखांबभूविथ / अपीखामासिथ
अपीखाञ्चक्रथुः / अपीखांचक्रथुः / अपीखाम्बभूवथुः / अपीखांबभूवथुः / अपीखामासथुः
अपीखाञ्चक्र / अपीखांचक्र / अपीखाम्बभूव / अपीखांबभूव / अपीखामास
उत्तम
अपीखाञ्चकर / अपीखांचकर / अपीखाञ्चकार / अपीखांचकार / अपीखाम्बभूव / अपीखांबभूव / अपीखामास
अपीखाञ्चकृव / अपीखांचकृव / अपीखाम्बभूविव / अपीखांबभूविव / अपीखामासिव
अपीखाञ्चकृम / अपीखांचकृम / अपीखाम्बभूविम / अपीखांबभूविम / अपीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपीखाञ्चक्रे / अपीखांचक्रे / अपीखाम्बभूवे / अपीखांबभूवे / अपीखामाहे
अपीखाञ्चक्राते / अपीखांचक्राते / अपीखाम्बभूवाते / अपीखांबभूवाते / अपीखामासाते
अपीखाञ्चक्रिरे / अपीखांचक्रिरे / अपीखाम्बभूविरे / अपीखांबभूविरे / अपीखामासिरे
मध्यम
अपीखाञ्चकृषे / अपीखांचकृषे / अपीखाम्बभूविषे / अपीखांबभूविषे / अपीखामासिषे
अपीखाञ्चक्राथे / अपीखांचक्राथे / अपीखाम्बभूवाथे / अपीखांबभूवाथे / अपीखामासाथे
अपीखाञ्चकृढ्वे / अपीखांचकृढ्वे / अपीखाम्बभूविध्वे / अपीखांबभूविध्वे / अपीखाम्बभूविढ्वे / अपीखांबभूविढ्वे / अपीखामासिध्वे
उत्तम
अपीखाञ्चक्रे / अपीखांचक्रे / अपीखाम्बभूवे / अपीखांबभूवे / अपीखामाहे
अपीखाञ्चकृवहे / अपीखांचकृवहे / अपीखाम्बभूविवहे / अपीखांबभूविवहे / अपीखामासिवहे
अपीखाञ्चकृमहे / अपीखांचकृमहे / अपीखाम्बभूविमहे / अपीखांबभूविमहे / अपीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः