अभि + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अभीखाञ्चकार / अभीखांचकार / अभीखाम्बभूव / अभीखांबभूव / अभीखामास
अभीखाञ्चक्रतुः / अभीखांचक्रतुः / अभीखाम्बभूवतुः / अभीखांबभूवतुः / अभीखामासतुः
अभीखाञ्चक्रुः / अभीखांचक्रुः / अभीखाम्बभूवुः / अभीखांबभूवुः / अभीखामासुः
मध्यम
अभीखाञ्चकर्थ / अभीखांचकर्थ / अभीखाम्बभूविथ / अभीखांबभूविथ / अभीखामासिथ
अभीखाञ्चक्रथुः / अभीखांचक्रथुः / अभीखाम्बभूवथुः / अभीखांबभूवथुः / अभीखामासथुः
अभीखाञ्चक्र / अभीखांचक्र / अभीखाम्बभूव / अभीखांबभूव / अभीखामास
उत्तम
अभीखाञ्चकर / अभीखांचकर / अभीखाञ्चकार / अभीखांचकार / अभीखाम्बभूव / अभीखांबभूव / अभीखामास
अभीखाञ्चकृव / अभीखांचकृव / अभीखाम्बभूविव / अभीखांबभूविव / अभीखामासिव
अभीखाञ्चकृम / अभीखांचकृम / अभीखाम्बभूविम / अभीखांबभूविम / अभीखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभीखाञ्चक्रे / अभीखांचक्रे / अभीखाम्बभूवे / अभीखांबभूवे / अभीखामाहे
अभीखाञ्चक्राते / अभीखांचक्राते / अभीखाम्बभूवाते / अभीखांबभूवाते / अभीखामासाते
अभीखाञ्चक्रिरे / अभीखांचक्रिरे / अभीखाम्बभूविरे / अभीखांबभूविरे / अभीखामासिरे
मध्यम
अभीखाञ्चकृषे / अभीखांचकृषे / अभीखाम्बभूविषे / अभीखांबभूविषे / अभीखामासिषे
अभीखाञ्चक्राथे / अभीखांचक्राथे / अभीखाम्बभूवाथे / अभीखांबभूवाथे / अभीखामासाथे
अभीखाञ्चकृढ्वे / अभीखांचकृढ्वे / अभीखाम्बभूविध्वे / अभीखांबभूविध्वे / अभीखाम्बभूविढ्वे / अभीखांबभूविढ्वे / अभीखामासिध्वे
उत्तम
अभीखाञ्चक्रे / अभीखांचक्रे / अभीखाम्बभूवे / अभीखांबभूवे / अभीखामाहे
अभीखाञ्चकृवहे / अभीखांचकृवहे / अभीखाम्बभूविवहे / अभीखांबभूविवहे / अभीखामासिवहे
अभीखाञ्चकृमहे / अभीखांचकृमहे / अभीखाम्बभूविमहे / अभीखांबभूविमहे / अभीखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः