कृदन्तरूपाणि - सु + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुश्लथनम्
अनीयर्
सुश्लथनीयः - सुश्लथनीया
ण्वुल्
सुश्लाथकः - सुश्लाथिका
तुमुँन्
सुश्लथितुम्
तव्य
सुश्लथितव्यः - सुश्लथितव्या
तृच्
सुश्लथिता - सुश्लथित्री
ल्यप्
सुश्लथ्य
क्तवतुँ
सुश्लथितवान् - सुश्लथितवती
क्त
सुश्लथितः - सुश्लथिता
शतृँ
सुश्लथन् - सुश्लथन्ती
ण्यत्
सुश्लाथ्यः - सुश्लाथ्या
अच्
सुश्लथः - सुश्लथा
घञ्
सुश्लाथः
क्तिन्
सुश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः