कृदन्तरूपाणि - अनु + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुश्लथनम्
अनीयर्
अनुश्लथनीयः - अनुश्लथनीया
ण्वुल्
अनुश्लाथकः - अनुश्लाथिका
तुमुँन्
अनुश्लथितुम्
तव्य
अनुश्लथितव्यः - अनुश्लथितव्या
तृच्
अनुश्लथिता - अनुश्लथित्री
ल्यप्
अनुश्लथ्य
क्तवतुँ
अनुश्लथितवान् - अनुश्लथितवती
क्त
अनुश्लथितः - अनुश्लथिता
शतृँ
अनुश्लथन् - अनुश्लथन्ती
ण्यत्
अनुश्लाथ्यः - अनुश्लाथ्या
अच्
अनुश्लथः - अनुश्लथा
घञ्
अनुश्लाथः
क्तिन्
अनुश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः