कृदन्तरूपाणि - नि + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्लथनम्
अनीयर्
निश्लथनीयः - निश्लथनीया
ण्वुल्
निश्लाथकः - निश्लाथिका
तुमुँन्
निश्लथितुम्
तव्य
निश्लथितव्यः - निश्लथितव्या
तृच्
निश्लथिता - निश्लथित्री
ल्यप्
निश्लथ्य
क्तवतुँ
निश्लथितवान् - निश्लथितवती
क्त
निश्लथितः - निश्लथिता
शतृँ
निश्लथन् - निश्लथन्ती
ण्यत्
निश्लाथ्यः - निश्लाथ्या
अच्
निश्लथः - निश्लथा
घञ्
निश्लाथः
क्तिन्
निश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः