कृदन्तरूपाणि - परि + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लथनम्
अनीयर्
परिश्लथनीयः - परिश्लथनीया
ण्वुल्
परिश्लाथकः - परिश्लाथिका
तुमुँन्
परिश्लथितुम्
तव्य
परिश्लथितव्यः - परिश्लथितव्या
तृच्
परिश्लथिता - परिश्लथित्री
ल्यप्
परिश्लथ्य
क्तवतुँ
परिश्लथितवान् - परिश्लथितवती
क्त
परिश्लथितः - परिश्लथिता
शतृँ
परिश्लथन् - परिश्लथन्ती
ण्यत्
परिश्लाथ्यः - परिश्लाथ्या
अच्
परिश्लथः - परिश्लथा
घञ्
परिश्लाथः
क्तिन्
परिश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः