कृदन्तरूपाणि - उप + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लथनम्
अनीयर्
उपश्लथनीयः - उपश्लथनीया
ण्वुल्
उपश्लाथकः - उपश्लाथिका
तुमुँन्
उपश्लथितुम्
तव्य
उपश्लथितव्यः - उपश्लथितव्या
तृच्
उपश्लथिता - उपश्लथित्री
ल्यप्
उपश्लथ्य
क्तवतुँ
उपश्लथितवान् - उपश्लथितवती
क्त
उपश्लथितः - उपश्लथिता
शतृँ
उपश्लथन् - उपश्लथन्ती
ण्यत्
उपश्लाथ्यः - उपश्लाथ्या
अच्
उपश्लथः - उपश्लथा
घञ्
उपश्लाथः
क्तिन्
उपश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः