कृदन्तरूपाणि - सम् + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संश्लथनम्
अनीयर्
संश्लथनीयः - संश्लथनीया
ण्वुल्
संश्लाथकः - संश्लाथिका
तुमुँन्
संश्लथितुम्
तव्य
संश्लथितव्यः - संश्लथितव्या
तृच्
संश्लथिता - संश्लथित्री
ल्यप्
संश्लथ्य
क्तवतुँ
संश्लथितवान् - संश्लथितवती
क्त
संश्लथितः - संश्लथिता
शतृँ
संश्लथन् - संश्लथन्ती
ण्यत्
संश्लाथ्यः - संश्लाथ्या
अच्
संश्लथः - संश्लथा
घञ्
संश्लाथः
क्तिन्
संश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः