कृदन्तरूपाणि - निस् + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःश्लथनम् / निश्श्लथनम्
अनीयर्
निःश्लथनीयः / निश्श्लथनीयः - निःश्लथनीया / निश्श्लथनीया
ण्वुल्
निःश्लाथकः / निश्श्लाथकः - निःश्लाथिका / निश्श्लाथिका
तुमुँन्
निःश्लथितुम् / निश्श्लथितुम्
तव्य
निःश्लथितव्यः / निश्श्लथितव्यः - निःश्लथितव्या / निश्श्लथितव्या
तृच्
निःश्लथिता / निश्श्लथिता - निःश्लथित्री / निश्श्लथित्री
ल्यप्
निःश्लथ्य / निश्श्लथ्य
क्तवतुँ
निःश्लथितवान् / निश्श्लथितवान् - निःश्लथितवती / निश्श्लथितवती
क्त
निःश्लथितः / निश्श्लथितः - निःश्लथिता / निश्श्लथिता
शतृँ
निःश्लथन् / निश्श्लथन् - निःश्लथन्ती / निश्श्लथन्ती
ण्यत्
निःश्लाथ्यः / निश्श्लाथ्यः - निःश्लाथ्या / निश्श्लाथ्या
अच्
निःश्लथः / निश्श्लथः - निःश्लथा - निश्श्लथा
घञ्
निःश्लाथः / निश्श्लाथः
क्तिन्
निःश्लत्तिः / निश्श्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः