कृदन्तरूपाणि - अपि + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिश्लथनम्
अनीयर्
अपिश्लथनीयः - अपिश्लथनीया
ण्वुल्
अपिश्लाथकः - अपिश्लाथिका
तुमुँन्
अपिश्लथितुम्
तव्य
अपिश्लथितव्यः - अपिश्लथितव्या
तृच्
अपिश्लथिता - अपिश्लथित्री
ल्यप्
अपिश्लथ्य
क्तवतुँ
अपिश्लथितवान् - अपिश्लथितवती
क्त
अपिश्लथितः - अपिश्लथिता
शतृँ
अपिश्लथन् - अपिश्लथन्ती
ण्यत्
अपिश्लाथ्यः - अपिश्लाथ्या
अच्
अपिश्लथः - अपिश्लथा
घञ्
अपिश्लाथः
क्तिन्
अपिश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः