कृदन्तरूपाणि - प्रति + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिश्लथनम्
अनीयर्
प्रतिश्लथनीयः - प्रतिश्लथनीया
ण्वुल्
प्रतिश्लाथकः - प्रतिश्लाथिका
तुमुँन्
प्रतिश्लथितुम्
तव्य
प्रतिश्लथितव्यः - प्रतिश्लथितव्या
तृच्
प्रतिश्लथिता - प्रतिश्लथित्री
ल्यप्
प्रतिश्लथ्य
क्तवतुँ
प्रतिश्लथितवान् - प्रतिश्लथितवती
क्त
प्रतिश्लथितः - प्रतिश्लथिता
शतृँ
प्रतिश्लथन् - प्रतिश्लथन्ती
ण्यत्
प्रतिश्लाथ्यः - प्रतिश्लाथ्या
अच्
प्रतिश्लथः - प्रतिश्लथा
घञ्
प्रतिश्लाथः
क्तिन्
प्रतिश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः