कृदन्तरूपाणि - अधि + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिश्लथनम्
अनीयर्
अधिश्लथनीयः - अधिश्लथनीया
ण्वुल्
अधिश्लाथकः - अधिश्लाथिका
तुमुँन्
अधिश्लथितुम्
तव्य
अधिश्लथितव्यः - अधिश्लथितव्या
तृच्
अधिश्लथिता - अधिश्लथित्री
ल्यप्
अधिश्लथ्य
क्तवतुँ
अधिश्लथितवान् - अधिश्लथितवती
क्त
अधिश्लथितः - अधिश्लथिता
शतृँ
अधिश्लथन् - अधिश्लथन्ती
ण्यत्
अधिश्लाथ्यः - अधिश्लाथ्या
अच्
अधिश्लथः - अधिश्लथा
घञ्
अधिश्लाथः
क्तिन्
अधिश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः