कृदन्तरूपाणि - अभि + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिश्लथनम्
अनीयर्
अभिश्लथनीयः - अभिश्लथनीया
ण्वुल्
अभिश्लाथकः - अभिश्लाथिका
तुमुँन्
अभिश्लथितुम्
तव्य
अभिश्लथितव्यः - अभिश्लथितव्या
तृच्
अभिश्लथिता - अभिश्लथित्री
ल्यप्
अभिश्लथ्य
क्तवतुँ
अभिश्लथितवान् - अभिश्लथितवती
क्त
अभिश्लथितः - अभिश्लथिता
शतृँ
अभिश्लथन् - अभिश्लथन्ती
ण्यत्
अभिश्लाथ्यः - अभिश्लाथ्या
अच्
अभिश्लथः - अभिश्लथा
घञ्
अभिश्लाथः
क्तिन्
अभिश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः