कृदन्तरूपाणि - अति + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिश्लथनम्
अनीयर्
अतिश्लथनीयः - अतिश्लथनीया
ण्वुल्
अतिश्लाथकः - अतिश्लाथिका
तुमुँन्
अतिश्लथितुम्
तव्य
अतिश्लथितव्यः - अतिश्लथितव्या
तृच्
अतिश्लथिता - अतिश्लथित्री
ल्यप्
अतिश्लथ्य
क्तवतुँ
अतिश्लथितवान् - अतिश्लथितवती
क्त
अतिश्लथितः - अतिश्लथिता
शतृँ
अतिश्लथन् - अतिश्लथन्ती
ण्यत्
अतिश्लाथ्यः - अतिश्लाथ्या
अच्
अतिश्लथः - अतिश्लथा
घञ्
अतिश्लाथः
क्तिन्
अतिश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः