कृदन्तरूपाणि - वि + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्लथनम्
अनीयर्
विश्लथनीयः - विश्लथनीया
ण्वुल्
विश्लाथकः - विश्लाथिका
तुमुँन्
विश्लथितुम्
तव्य
विश्लथितव्यः - विश्लथितव्या
तृच्
विश्लथिता - विश्लथित्री
ल्यप्
विश्लथ्य
क्तवतुँ
विश्लथितवान् - विश्लथितवती
क्त
विश्लथितः - विश्लथिता
शतृँ
विश्लथन् - विश्लथन्ती
ण्यत्
विश्लाथ्यः - विश्लाथ्या
अच्
विश्लथः - विश्लथा
घञ्
विश्लाथः
क्तिन्
विश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः