कृदन्तरूपाणि - अप + श्लथ् - श्लथँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपश्लथनम्
अनीयर्
अपश्लथनीयः - अपश्लथनीया
ण्वुल्
अपश्लाथकः - अपश्लाथिका
तुमुँन्
अपश्लथितुम्
तव्य
अपश्लथितव्यः - अपश्लथितव्या
तृच्
अपश्लथिता - अपश्लथित्री
ल्यप्
अपश्लथ्य
क्तवतुँ
अपश्लथितवान् - अपश्लथितवती
क्त
अपश्लथितः - अपश्लथिता
शतृँ
अपश्लथन् - अपश्लथन्ती
ण्यत्
अपश्लाथ्यः - अपश्लाथ्या
अच्
अपश्लथः - अपश्लथा
घञ्
अपश्लाथः
क्तिन्
अपश्लत्तिः


सनादि प्रत्ययाः

उपसर्गाः