कृदन्तरूपाणि - सम् + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चिस्कन्दयिषणम् / संचिस्कन्दयिषणम्
अनीयर्
सञ्चिस्कन्दयिषणीयः / संचिस्कन्दयिषणीयः - सञ्चिस्कन्दयिषणीया / संचिस्कन्दयिषणीया
ण्वुल्
सञ्चिस्कन्दयिषकः / संचिस्कन्दयिषकः - सञ्चिस्कन्दयिषिका / संचिस्कन्दयिषिका
तुमुँन्
सञ्चिस्कन्दयिषितुम् / संचिस्कन्दयिषितुम्
तव्य
सञ्चिस्कन्दयिषितव्यः / संचिस्कन्दयिषितव्यः - सञ्चिस्कन्दयिषितव्या / संचिस्कन्दयिषितव्या
तृच्
सञ्चिस्कन्दयिषिता / संचिस्कन्दयिषिता - सञ्चिस्कन्दयिषित्री / संचिस्कन्दयिषित्री
ल्यप्
सञ्चिस्कन्दयिष्य / संचिस्कन्दयिष्य
क्तवतुँ
सञ्चिस्कन्दयिषितवान् / संचिस्कन्दयिषितवान् - सञ्चिस्कन्दयिषितवती / संचिस्कन्दयिषितवती
क्त
सञ्चिस्कन्दयिषितः / संचिस्कन्दयिषितः - सञ्चिस्कन्दयिषिता / संचिस्कन्दयिषिता
शतृँ
सञ्चिस्कन्दयिषन् / संचिस्कन्दयिषन् - सञ्चिस्कन्दयिषन्ती / संचिस्कन्दयिषन्ती
शानच्
सञ्चिस्कन्दयिषमाणः / संचिस्कन्दयिषमाणः - सञ्चिस्कन्दयिषमाणा / संचिस्कन्दयिषमाणा
यत्
सञ्चिस्कन्दयिष्यः / संचिस्कन्दयिष्यः - सञ्चिस्कन्दयिष्या / संचिस्कन्दयिष्या
अच्
सञ्चिस्कन्दयिषः / संचिस्कन्दयिषः - सञ्चिस्कन्दयिषा - संचिस्कन्दयिषा
घञ्
सञ्चिस्कन्दयिषः / संचिस्कन्दयिषः
सञ्चिस्कन्दयिषा / संचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः