कृदन्तरूपाणि - अप + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपचिस्कन्दयिषणम्
अनीयर्
अपचिस्कन्दयिषणीयः - अपचिस्कन्दयिषणीया
ण्वुल्
अपचिस्कन्दयिषकः - अपचिस्कन्दयिषिका
तुमुँन्
अपचिस्कन्दयिषितुम्
तव्य
अपचिस्कन्दयिषितव्यः - अपचिस्कन्दयिषितव्या
तृच्
अपचिस्कन्दयिषिता - अपचिस्कन्दयिषित्री
ल्यप्
अपचिस्कन्दयिष्य
क्तवतुँ
अपचिस्कन्दयिषितवान् - अपचिस्कन्दयिषितवती
क्त
अपचिस्कन्दयिषितः - अपचिस्कन्दयिषिता
शतृँ
अपचिस्कन्दयिषन् - अपचिस्कन्दयिषन्ती
शानच्
अपचिस्कन्दयिषमाणः - अपचिस्कन्दयिषमाणा
यत्
अपचिस्कन्दयिष्यः - अपचिस्कन्दयिष्या
अच्
अपचिस्कन्दयिषः - अपचिस्कन्दयिषा
घञ्
अपचिस्कन्दयिषः
अपचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः