कृदन्तरूपाणि - आङ् + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचिस्कन्दयिषणम्
अनीयर्
आचिस्कन्दयिषणीयः - आचिस्कन्दयिषणीया
ण्वुल्
आचिस्कन्दयिषकः - आचिस्कन्दयिषिका
तुमुँन्
आचिस्कन्दयिषितुम्
तव्य
आचिस्कन्दयिषितव्यः - आचिस्कन्दयिषितव्या
तृच्
आचिस्कन्दयिषिता - आचिस्कन्दयिषित्री
ल्यप्
आचिस्कन्दयिष्य
क्तवतुँ
आचिस्कन्दयिषितवान् - आचिस्कन्दयिषितवती
क्त
आचिस्कन्दयिषितः - आचिस्कन्दयिषिता
शतृँ
आचिस्कन्दयिषन् - आचिस्कन्दयिषन्ती
शानच्
आचिस्कन्दयिषमाणः - आचिस्कन्दयिषमाणा
यत्
आचिस्कन्दयिष्यः - आचिस्कन्दयिष्या
अच्
आचिस्कन्दयिषः - आचिस्कन्दयिषा
घञ्
आचिस्कन्दयिषः
आचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः