कृदन्तरूपाणि - उप + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचिस्कन्दयिषणम्
अनीयर्
उपचिस्कन्दयिषणीयः - उपचिस्कन्दयिषणीया
ण्वुल्
उपचिस्कन्दयिषकः - उपचिस्कन्दयिषिका
तुमुँन्
उपचिस्कन्दयिषितुम्
तव्य
उपचिस्कन्दयिषितव्यः - उपचिस्कन्दयिषितव्या
तृच्
उपचिस्कन्दयिषिता - उपचिस्कन्दयिषित्री
ल्यप्
उपचिस्कन्दयिष्य
क्तवतुँ
उपचिस्कन्दयिषितवान् - उपचिस्कन्दयिषितवती
क्त
उपचिस्कन्दयिषितः - उपचिस्कन्दयिषिता
शतृँ
उपचिस्कन्दयिषन् - उपचिस्कन्दयिषन्ती
शानच्
उपचिस्कन्दयिषमाणः - उपचिस्कन्दयिषमाणा
यत्
उपचिस्कन्दयिष्यः - उपचिस्कन्दयिष्या
अच्
उपचिस्कन्दयिषः - उपचिस्कन्दयिषा
घञ्
उपचिस्कन्दयिषः
उपचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः