कृदन्तरूपाणि - प्र + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचिस्कन्दयिषणम्
अनीयर्
प्रचिस्कन्दयिषणीयः - प्रचिस्कन्दयिषणीया
ण्वुल्
प्रचिस्कन्दयिषकः - प्रचिस्कन्दयिषिका
तुमुँन्
प्रचिस्कन्दयिषितुम्
तव्य
प्रचिस्कन्दयिषितव्यः - प्रचिस्कन्दयिषितव्या
तृच्
प्रचिस्कन्दयिषिता - प्रचिस्कन्दयिषित्री
ल्यप्
प्रचिस्कन्दयिष्य
क्तवतुँ
प्रचिस्कन्दयिषितवान् - प्रचिस्कन्दयिषितवती
क्त
प्रचिस्कन्दयिषितः - प्रचिस्कन्दयिषिता
शतृँ
प्रचिस्कन्दयिषन् - प्रचिस्कन्दयिषन्ती
शानच्
प्रचिस्कन्दयिषमाणः - प्रचिस्कन्दयिषमाणा
यत्
प्रचिस्कन्दयिष्यः - प्रचिस्कन्दयिष्या
अच्
प्रचिस्कन्दयिषः - प्रचिस्कन्दयिषा
घञ्
प्रचिस्कन्दयिषः
प्रचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः