कृदन्तरूपाणि - प्र + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्कन्दनम्
अनीयर्
प्रस्कन्दनीयः - प्रस्कन्दनीया
ण्वुल्
प्रस्कन्दकः - प्रस्कन्दिका
तुमुँन्
प्रस्कन्तुम् / प्रस्कन्त्तुम्
तव्य
प्रस्कन्तव्यः / प्रस्कन्त्तव्यः - प्रस्कन्तव्या / प्रस्कन्त्तव्या
तृच्
प्रस्कन्ता / प्रस्कन्त्ता - प्रस्कन्त्री / प्रस्कन्त्त्री
ल्यप्
प्रस्कद्य
क्तवतुँ
प्रस्कन्नवान् - प्रस्कन्नवती
क्त
प्रस्कन्नः - प्रस्कन्ना
शतृँ
प्रस्कन्दन् - प्रस्कन्दन्ती
ण्यत्
प्रस्कन्द्यः - प्रस्कन्द्या
अच्
प्रस्कन्दः - प्रस्कन्दा
घञ्
प्रस्कन्दः
क्तिन्
प्रस्कत्तिः
प्रस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः