कृदन्तरूपाणि - अति + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचिस्कन्दयिषणम्
अनीयर्
अतिचिस्कन्दयिषणीयः - अतिचिस्कन्दयिषणीया
ण्वुल्
अतिचिस्कन्दयिषकः - अतिचिस्कन्दयिषिका
तुमुँन्
अतिचिस्कन्दयिषितुम्
तव्य
अतिचिस्कन्दयिषितव्यः - अतिचिस्कन्दयिषितव्या
तृच्
अतिचिस्कन्दयिषिता - अतिचिस्कन्दयिषित्री
ल्यप्
अतिचिस्कन्दयिष्य
क्तवतुँ
अतिचिस्कन्दयिषितवान् - अतिचिस्कन्दयिषितवती
क्त
अतिचिस्कन्दयिषितः - अतिचिस्कन्दयिषिता
शतृँ
अतिचिस्कन्दयिषन् - अतिचिस्कन्दयिषन्ती
शानच्
अतिचिस्कन्दयिषमाणः - अतिचिस्कन्दयिषमाणा
यत्
अतिचिस्कन्दयिष्यः - अतिचिस्कन्दयिष्या
अच्
अतिचिस्कन्दयिषः - अतिचिस्कन्दयिषा
घञ्
अतिचिस्कन्दयिषः
अतिचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः