कृदन्तरूपाणि - अव + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिस्कन्दयिषणम्
अनीयर्
अवचिस्कन्दयिषणीयः - अवचिस्कन्दयिषणीया
ण्वुल्
अवचिस्कन्दयिषकः - अवचिस्कन्दयिषिका
तुमुँन्
अवचिस्कन्दयिषितुम्
तव्य
अवचिस्कन्दयिषितव्यः - अवचिस्कन्दयिषितव्या
तृच्
अवचिस्कन्दयिषिता - अवचिस्कन्दयिषित्री
ल्यप्
अवचिस्कन्दयिष्य
क्तवतुँ
अवचिस्कन्दयिषितवान् - अवचिस्कन्दयिषितवती
क्त
अवचिस्कन्दयिषितः - अवचिस्कन्दयिषिता
शतृँ
अवचिस्कन्दयिषन् - अवचिस्कन्दयिषन्ती
शानच्
अवचिस्कन्दयिषमाणः - अवचिस्कन्दयिषमाणा
यत्
अवचिस्कन्दयिष्यः - अवचिस्कन्दयिष्या
अच्
अवचिस्कन्दयिषः - अवचिस्कन्दयिषा
घञ्
अवचिस्कन्दयिषः
अवचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः