कृदन्तरूपाणि - अभि + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचिस्कन्दयिषणम्
अनीयर्
अभिचिस्कन्दयिषणीयः - अभिचिस्कन्दयिषणीया
ण्वुल्
अभिचिस्कन्दयिषकः - अभिचिस्कन्दयिषिका
तुमुँन्
अभिचिस्कन्दयिषितुम्
तव्य
अभिचिस्कन्दयिषितव्यः - अभिचिस्कन्दयिषितव्या
तृच्
अभिचिस्कन्दयिषिता - अभिचिस्कन्दयिषित्री
ल्यप्
अभिचिस्कन्दयिष्य
क्तवतुँ
अभिचिस्कन्दयिषितवान् - अभिचिस्कन्दयिषितवती
क्त
अभिचिस्कन्दयिषितः - अभिचिस्कन्दयिषिता
शतृँ
अभिचिस्कन्दयिषन् - अभिचिस्कन्दयिषन्ती
शानच्
अभिचिस्कन्दयिषमाणः - अभिचिस्कन्दयिषमाणा
यत्
अभिचिस्कन्दयिष्यः - अभिचिस्कन्दयिष्या
अच्
अभिचिस्कन्दयिषः - अभिचिस्कन्दयिषा
घञ्
अभिचिस्कन्दयिषः
अभिचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः