कृदन्तरूपाणि - अभि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्कन्दनम्
अनीयर्
अभिस्कन्दनीयः - अभिस्कन्दनीया
ण्वुल्
अभिस्कन्दकः - अभिस्कन्दिका
तुमुँन्
अभिस्कन्तुम् / अभिस्कन्त्तुम्
तव्य
अभिस्कन्तव्यः / अभिस्कन्त्तव्यः - अभिस्कन्तव्या / अभिस्कन्त्तव्या
तृच्
अभिस्कन्ता / अभिस्कन्त्ता - अभिस्कन्त्री / अभिस्कन्त्त्री
ल्यप्
अभिस्कद्य
क्तवतुँ
अभिस्कन्नवान् - अभिस्कन्नवती
क्त
अभिस्कन्नः - अभिस्कन्ना
शतृँ
अभिस्कन्दन् - अभिस्कन्दन्ती
ण्यत्
अभिस्कन्द्यः - अभिस्कन्द्या
अच्
अभिस्कन्दः - अभिस्कन्दा
घञ्
अभिस्कन्दः
क्तिन्
अभिस्कत्तिः
अभिस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः