कृदन्तरूपाणि - नि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्कन्दनम्
अनीयर्
निस्कन्दनीयः - निस्कन्दनीया
ण्वुल्
निस्कन्दकः - निस्कन्दिका
तुमुँन्
निस्कन्तुम् / निस्कन्त्तुम्
तव्य
निस्कन्तव्यः / निस्कन्त्तव्यः - निस्कन्तव्या / निस्कन्त्तव्या
तृच्
निस्कन्ता / निस्कन्त्ता - निस्कन्त्री / निस्कन्त्त्री
ल्यप्
निस्कद्य
क्तवतुँ
निस्कन्नवान् - निस्कन्नवती
क्त
निस्कन्नः - निस्कन्ना
शतृँ
निस्कन्दन् - निस्कन्दन्ती
ण्यत्
निस्कन्द्यः - निस्कन्द्या
अच्
निस्कन्दः - निस्कन्दा
घञ्
निस्कन्दः
क्तिन्
निस्कत्तिः
निस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः