कृदन्तरूपाणि - अप + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपस्कन्दनम्
अनीयर्
अपस्कन्दनीयः - अपस्कन्दनीया
ण्वुल्
अपस्कन्दकः - अपस्कन्दिका
तुमुँन्
अपस्कन्तुम् / अपस्कन्त्तुम्
तव्य
अपस्कन्तव्यः / अपस्कन्त्तव्यः - अपस्कन्तव्या / अपस्कन्त्तव्या
तृच्
अपस्कन्ता / अपस्कन्त्ता - अपस्कन्त्री / अपस्कन्त्त्री
ल्यप्
अपस्कद्य
क्तवतुँ
अपस्कन्नवान् - अपस्कन्नवती
क्त
अपस्कन्नः - अपस्कन्ना
शतृँ
अपस्कन्दन् - अपस्कन्दन्ती
ण्यत्
अपस्कन्द्यः - अपस्कन्द्या
अच्
अपस्कन्दः - अपस्कन्दा
घञ्
अपस्कन्दः
क्तिन्
अपस्कत्तिः
अपस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः