कृदन्तरूपाणि - परि + अव + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यवस्कन्दनम्
अनीयर्
पर्यवस्कन्दनीयः - पर्यवस्कन्दनीया
ण्वुल्
पर्यवस्कन्दकः - पर्यवस्कन्दिका
तुमुँन्
पर्यवस्कन्तुम् / पर्यवस्कन्त्तुम्
तव्य
पर्यवस्कन्तव्यः / पर्यवस्कन्त्तव्यः - पर्यवस्कन्तव्या / पर्यवस्कन्त्तव्या
तृच्
पर्यवस्कन्ता / पर्यवस्कन्त्ता - पर्यवस्कन्त्री / पर्यवस्कन्त्त्री
ल्यप्
पर्यवस्कद्य
क्तवतुँ
पर्यवस्कन्नवान् - पर्यवस्कन्नवती
क्त
पर्यवस्कन्नः - पर्यवस्कन्ना
शतृँ
पर्यवस्कन्दन् - पर्यवस्कन्दन्ती
ण्यत्
पर्यवस्कन्द्यः - पर्यवस्कन्द्या
अच्
पर्यवस्कन्दः - पर्यवस्कन्दा
घञ्
पर्यवस्कन्दः
क्तिन्
पर्यवस्कत्तिः
पर्यवस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः