कृदन्तरूपाणि - नि + स्कन्द् + यङ्लुक् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचनीस्कन्दनम्
अनीयर्
निचनीस्कन्दनीयः - निचनीस्कन्दनीया
ण्वुल्
निचनीस्कन्दकः - निचनीस्कन्दिका
तुमुँन्
निचनीस्कन्दितुम्
तव्य
निचनीस्कन्दितव्यः - निचनीस्कन्दितव्या
तृच्
निचनीस्कन्दिता - निचनीस्कन्दित्री
ल्यप्
निचनीस्कद्य
क्तवतुँ
निचनीस्कदितवान् - निचनीस्कदितवती
क्त
निचनीस्कदितः - निचनीस्कदिता
शतृँ
निचनीस्कदन् - निचनीस्कदती
ण्यत्
निचनीस्कन्द्यः - निचनीस्कन्द्या
अच्
निचनीस्कन्दः - निचनीस्कन्दा
घञ्
निचनीस्कन्दः
निचनीस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः