कृदन्तरूपाणि - अपि + स्कन्द् + यङ्लुक् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचनीस्कन्दनम्
अनीयर्
अपिचनीस्कन्दनीयः - अपिचनीस्कन्दनीया
ण्वुल्
अपिचनीस्कन्दकः - अपिचनीस्कन्दिका
तुमुँन्
अपिचनीस्कन्दितुम्
तव्य
अपिचनीस्कन्दितव्यः - अपिचनीस्कन्दितव्या
तृच्
अपिचनीस्कन्दिता - अपिचनीस्कन्दित्री
ल्यप्
अपिचनीस्कद्य
क्तवतुँ
अपिचनीस्कदितवान् - अपिचनीस्कदितवती
क्त
अपिचनीस्कदितः - अपिचनीस्कदिता
शतृँ
अपिचनीस्कदन् - अपिचनीस्कदती
ण्यत्
अपिचनीस्कन्द्यः - अपिचनीस्कन्द्या
अच्
अपिचनीस्कन्दः - अपिचनीस्कन्दा
घञ्
अपिचनीस्कन्दः
अपिचनीस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः