कृदन्तरूपाणि - स्कन्द् + यङ्लुक् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चनीस्कन्दनम्
अनीयर्
चनीस्कन्दनीयः - चनीस्कन्दनीया
ण्वुल्
चनीस्कन्दकः - चनीस्कन्दिका
तुमुँन्
चनीस्कन्दितुम्
तव्य
चनीस्कन्दितव्यः - चनीस्कन्दितव्या
तृच्
चनीस्कन्दिता - चनीस्कन्दित्री
क्त्वा
चनीस्कन्दित्वा
क्तवतुँ
चनीस्कदितवान् - चनीस्कदितवती
क्त
चनीस्कदितः - चनीस्कदिता
शतृँ
चनीस्कदन् - चनीस्कदती
ण्यत्
चनीस्कन्द्यः - चनीस्कन्द्या
अच्
चनीस्कन्दः - चनीस्कन्दा
घञ्
चनीस्कन्दः
चनीस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः