कृदन्तरूपाणि - स्कन्द् + सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिस्कन्त्सनम्
अनीयर्
चिस्कन्त्सनीयः - चिस्कन्त्सनीया
ण्वुल्
चिस्कन्त्सकः - चिस्कन्त्सिका
तुमुँन्
चिस्कन्त्सितुम्
तव्य
चिस्कन्त्सितव्यः - चिस्कन्त्सितव्या
तृच्
चिस्कन्त्सिता - चिस्कन्त्सित्री
क्त्वा
चिस्कन्त्सित्वा
क्तवतुँ
चिस्कन्त्सितवान् - चिस्कन्त्सितवती
क्त
चिस्कन्त्सितः - चिस्कन्त्सिता
शतृँ
चिस्कन्त्सन् - चिस्कन्त्सन्ती
यत्
चिस्कन्त्स्यः - चिस्कन्त्स्या
अच्
चिस्कन्त्सः - चिस्कन्त्सा
घञ्
चिस्कन्त्सः
चिस्कन्त्सा


सनादि प्रत्ययाः

उपसर्गाः