कृदन्तरूपाणि - नि + स्कन्द् + सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिस्कन्त्सनम्
अनीयर्
निचिस्कन्त्सनीयः - निचिस्कन्त्सनीया
ण्वुल्
निचिस्कन्त्सकः - निचिस्कन्त्सिका
तुमुँन्
निचिस्कन्त्सितुम्
तव्य
निचिस्कन्त्सितव्यः - निचिस्कन्त्सितव्या
तृच्
निचिस्कन्त्सिता - निचिस्कन्त्सित्री
ल्यप्
निचिस्कन्त्स्य
क्तवतुँ
निचिस्कन्त्सितवान् - निचिस्कन्त्सितवती
क्त
निचिस्कन्त्सितः - निचिस्कन्त्सिता
शतृँ
निचिस्कन्त्सन् - निचिस्कन्त्सन्ती
यत्
निचिस्कन्त्स्यः - निचिस्कन्त्स्या
अच्
निचिस्कन्त्सः - निचिस्कन्त्सा
घञ्
निचिस्कन्त्सः
निचिस्कन्त्सा


सनादि प्रत्ययाः

उपसर्गाः