कृदन्तरूपाणि - परि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिष्कन्दनम् / परिस्कन्दनम्
अनीयर्
परिष्कन्दनीयः / परिस्कन्दनीयः - परिष्कन्दनीया / परिस्कन्दनीया
ण्वुल्
परिष्कन्दकः / परिस्कन्दकः - परिष्कन्दिका / परिस्कन्दिका
तुमुँन्
परिष्कन्तुम् / परिष्कन्त्तुम् / परिस्कन्तुम् / परिस्कन्त्तुम्
तव्य
परिष्कन्तव्यः / परिष्कन्त्तव्यः / परिस्कन्तव्यः / परिस्कन्त्तव्यः - परिष्कन्तव्या / परिष्कन्त्तव्या / परिस्कन्तव्या / परिस्कन्त्तव्या
तृच्
परिष्कन्ता / परिष्कन्त्ता / परिस्कन्ता / परिस्कन्त्ता - परिष्कन्त्री / परिष्कन्त्त्री / परिस्कन्त्री / परिस्कन्त्त्री
ल्यप्
परिष्कद्य / परिस्कद्य
क्तवतुँ
परिष्कण्णवान् / परिस्कन्नवान् - परिष्कण्णवती / परिस्कन्नवती
क्त
परिष्कण्णः / परिस्कन्नः - परिष्कण्णा / परिस्कन्ना
शतृँ
परिष्कन्दन् / परिस्कन्दन् - परिष्कन्दन्ती / परिस्कन्दन्ती
ण्यत्
परिष्कन्द्यः / परिस्कन्द्यः - परिष्कन्द्या / परिस्कन्द्या
अच्
परिष्कन्दः / परिस्कन्दः - परिष्कन्दा - परिस्कन्दा
घञ्
परिष्कन्दः / परिस्कन्दः
क्तिन्
परिष्कत्तिः / परिस्कत्तिः
परिष्कन्दा / परिस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः