कृदन्तरूपाणि - अभि + प्र + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्रस्कन्दनम्
अनीयर्
अभिप्रस्कन्दनीयः - अभिप्रस्कन्दनीया
ण्वुल्
अभिप्रस्कन्दकः - अभिप्रस्कन्दिका
तुमुँन्
अभिप्रस्कन्तुम् / अभिप्रस्कन्त्तुम्
तव्य
अभिप्रस्कन्तव्यः / अभिप्रस्कन्त्तव्यः - अभिप्रस्कन्तव्या / अभिप्रस्कन्त्तव्या
तृच्
अभिप्रस्कन्ता / अभिप्रस्कन्त्ता - अभिप्रस्कन्त्री / अभिप्रस्कन्त्त्री
ल्यप्
अभिप्रस्कद्य
क्तवतुँ
अभिप्रस्कन्नवान् - अभिप्रस्कन्नवती
क्त
अभिप्रस्कन्नः - अभिप्रस्कन्ना
शतृँ
अभिप्रस्कन्दन् - अभिप्रस्कन्दन्ती
ण्यत्
अभिप्रस्कन्द्यः - अभिप्रस्कन्द्या
अच्
अभिप्रस्कन्दः - अभिप्रस्कन्दा
घञ्
अभिप्रस्कन्दः
क्तिन्
अभिप्रस्कत्तिः
अभिप्रस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः