कृदन्तरूपाणि - वि + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विष्कन्दनम् / विस्कन्दनम्
अनीयर्
विष्कन्दनीयः / विस्कन्दनीयः - विष्कन्दनीया / विस्कन्दनीया
ण्वुल्
विष्कन्दकः / विस्कन्दकः - विष्कन्दिका / विस्कन्दिका
तुमुँन्
विष्कन्तुम् / विष्कन्त्तुम् / विस्कन्तुम् / विस्कन्त्तुम्
तव्य
विष्कन्तव्यः / विष्कन्त्तव्यः / विस्कन्तव्यः / विस्कन्त्तव्यः - विष्कन्तव्या / विष्कन्त्तव्या / विस्कन्तव्या / विस्कन्त्तव्या
तृच्
विष्कन्ता / विष्कन्त्ता / विस्कन्ता / विस्कन्त्ता - विष्कन्त्री / विष्कन्त्त्री / विस्कन्त्री / विस्कन्त्त्री
ल्यप्
विष्कद्य / विस्कद्य
क्तवतुँ
विस्कन्नवान् - विस्कन्नवती
क्त
विस्कन्नः - विस्कन्ना
शतृँ
विष्कन्दन् / विस्कन्दन् - विष्कन्दन्ती / विस्कन्दन्ती
ण्यत्
विष्कन्द्यः / विस्कन्द्यः - विष्कन्द्या / विस्कन्द्या
अच्
विष्कन्दः / विस्कन्दः - विष्कन्दा - विस्कन्दा
घञ्
विष्कन्दः / विस्कन्दः
क्तिन्
विष्कत्तिः / विस्कत्तिः
विष्कन्दा / विस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः