कृदन्तरूपाणि - अव + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्कन्दनम्
अनीयर्
अवस्कन्दनीयः - अवस्कन्दनीया
ण्वुल्
अवस्कन्दकः - अवस्कन्दिका
तुमुँन्
अवस्कन्तुम् / अवस्कन्त्तुम्
तव्य
अवस्कन्तव्यः / अवस्कन्त्तव्यः - अवस्कन्तव्या / अवस्कन्त्तव्या
तृच्
अवस्कन्ता / अवस्कन्त्ता - अवस्कन्त्री / अवस्कन्त्त्री
ल्यप्
अवस्कद्य
क्तवतुँ
अवस्कन्नवान् - अवस्कन्नवती
क्त
अवस्कन्नः - अवस्कन्ना
शतृँ
अवस्कन्दन् - अवस्कन्दन्ती
ण्यत्
अवस्कन्द्यः - अवस्कन्द्या
अच्
अवस्कन्दः - अवस्कन्दा
घञ्
अवस्कन्दः
क्तिन्
अवस्कत्तिः
अवस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः