कृदन्तरूपाणि - सु + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्कन्दनम्
अनीयर्
सुस्कन्दनीयः - सुस्कन्दनीया
ण्वुल्
सुस्कन्दकः - सुस्कन्दिका
तुमुँन्
सुस्कन्तुम् / सुस्कन्त्तुम्
तव्य
सुस्कन्तव्यः / सुस्कन्त्तव्यः - सुस्कन्तव्या / सुस्कन्त्तव्या
तृच्
सुस्कन्ता / सुस्कन्त्ता - सुस्कन्त्री / सुस्कन्त्त्री
ल्यप्
सुस्कद्य
क्तवतुँ
सुस्कन्नवान् - सुस्कन्नवती
क्त
सुस्कन्नः - सुस्कन्ना
शतृँ
सुस्कन्दन् - सुस्कन्दन्ती
ण्यत्
सुस्कन्द्यः - सुस्कन्द्या
अच्
सुस्कन्दः - सुस्कन्दा
घञ्
सुस्कन्दः
क्तिन्
सुस्कत्तिः
सुस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः