कृदन्तरूपाणि - अनु + स्कन्द् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुस्कन्दनम्
अनीयर्
अनुस्कन्दनीयः - अनुस्कन्दनीया
ण्वुल्
अनुस्कन्दकः - अनुस्कन्दिका
तुमुँन्
अनुस्कन्तुम् / अनुस्कन्त्तुम्
तव्य
अनुस्कन्तव्यः / अनुस्कन्त्तव्यः - अनुस्कन्तव्या / अनुस्कन्त्तव्या
तृच्
अनुस्कन्ता / अनुस्कन्त्ता - अनुस्कन्त्री / अनुस्कन्त्त्री
ल्यप्
अनुस्कद्य
क्तवतुँ
अनुस्कन्नवान् - अनुस्कन्नवती
क्त
अनुस्कन्नः - अनुस्कन्ना
शतृँ
अनुस्कन्दन् - अनुस्कन्दन्ती
ण्यत्
अनुस्कन्द्यः - अनुस्कन्द्या
अच्
अनुस्कन्दः - अनुस्कन्दा
घञ्
अनुस्कन्दः
क्तिन्
अनुस्कत्तिः
अनुस्कन्दा


सनादि प्रत्ययाः

उपसर्गाः