कृदन्तरूपाणि - अनु + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचिस्कन्दयिषणम्
अनीयर्
अनुचिस्कन्दयिषणीयः - अनुचिस्कन्दयिषणीया
ण्वुल्
अनुचिस्कन्दयिषकः - अनुचिस्कन्दयिषिका
तुमुँन्
अनुचिस्कन्दयिषितुम्
तव्य
अनुचिस्कन्दयिषितव्यः - अनुचिस्कन्दयिषितव्या
तृच्
अनुचिस्कन्दयिषिता - अनुचिस्कन्दयिषित्री
ल्यप्
अनुचिस्कन्दयिष्य
क्तवतुँ
अनुचिस्कन्दयिषितवान् - अनुचिस्कन्दयिषितवती
क्त
अनुचिस्कन्दयिषितः - अनुचिस्कन्दयिषिता
शतृँ
अनुचिस्कन्दयिषन् - अनुचिस्कन्दयिषन्ती
शानच्
अनुचिस्कन्दयिषमाणः - अनुचिस्कन्दयिषमाणा
यत्
अनुचिस्कन्दयिष्यः - अनुचिस्कन्दयिष्या
अच्
अनुचिस्कन्दयिषः - अनुचिस्कन्दयिषा
घञ्
अनुचिस्कन्दयिषः
अनुचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः