कृदन्तरूपाणि - सम् + आङ् + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समाचिस्कन्दयिषणम्
अनीयर्
समाचिस्कन्दयिषणीयः - समाचिस्कन्दयिषणीया
ण्वुल्
समाचिस्कन्दयिषकः - समाचिस्कन्दयिषिका
तुमुँन्
समाचिस्कन्दयिषितुम्
तव्य
समाचिस्कन्दयिषितव्यः - समाचिस्कन्दयिषितव्या
तृच्
समाचिस्कन्दयिषिता - समाचिस्कन्दयिषित्री
ल्यप्
समाचिस्कन्दयिष्य
क्तवतुँ
समाचिस्कन्दयिषितवान् - समाचिस्कन्दयिषितवती
क्त
समाचिस्कन्दयिषितः - समाचिस्कन्दयिषिता
शतृँ
समाचिस्कन्दयिषन् - समाचिस्कन्दयिषन्ती
शानच्
समाचिस्कन्दयिषमाणः - समाचिस्कन्दयिषमाणा
यत्
समाचिस्कन्दयिष्यः - समाचिस्कन्दयिष्या
अच्
समाचिस्कन्दयिषः - समाचिस्कन्दयिषा
घञ्
समाचिस्कन्दयिषः
समाचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः