कृदन्तरूपाणि - अधि + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचिस्कन्दयिषणम्
अनीयर्
अधिचिस्कन्दयिषणीयः - अधिचिस्कन्दयिषणीया
ण्वुल्
अधिचिस्कन्दयिषकः - अधिचिस्कन्दयिषिका
तुमुँन्
अधिचिस्कन्दयिषितुम्
तव्य
अधिचिस्कन्दयिषितव्यः - अधिचिस्कन्दयिषितव्या
तृच्
अधिचिस्कन्दयिषिता - अधिचिस्कन्दयिषित्री
ल्यप्
अधिचिस्कन्दयिष्य
क्तवतुँ
अधिचिस्कन्दयिषितवान् - अधिचिस्कन्दयिषितवती
क्त
अधिचिस्कन्दयिषितः - अधिचिस्कन्दयिषिता
शतृँ
अधिचिस्कन्दयिषन् - अधिचिस्कन्दयिषन्ती
शानच्
अधिचिस्कन्दयिषमाणः - अधिचिस्कन्दयिषमाणा
यत्
अधिचिस्कन्दयिष्यः - अधिचिस्कन्दयिष्या
अच्
अधिचिस्कन्दयिषः - अधिचिस्कन्दयिषा
घञ्
अधिचिस्कन्दयिषः
अधिचिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः