कृदन्तरूपाणि - दुर् + स्कन्द् + णिच्+सन् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिस्कन्दयिषणम्
अनीयर्
दुश्चिस्कन्दयिषणीयः - दुश्चिस्कन्दयिषणीया
ण्वुल्
दुश्चिस्कन्दयिषकः - दुश्चिस्कन्दयिषिका
तुमुँन्
दुश्चिस्कन्दयिषितुम्
तव्य
दुश्चिस्कन्दयिषितव्यः - दुश्चिस्कन्दयिषितव्या
तृच्
दुश्चिस्कन्दयिषिता - दुश्चिस्कन्दयिषित्री
ल्यप्
दुश्चिस्कन्दयिष्य
क्तवतुँ
दुश्चिस्कन्दयिषितवान् - दुश्चिस्कन्दयिषितवती
क्त
दुश्चिस्कन्दयिषितः - दुश्चिस्कन्दयिषिता
शतृँ
दुश्चिस्कन्दयिषन् - दुश्चिस्कन्दयिषन्ती
शानच्
दुश्चिस्कन्दयिषमाणः - दुश्चिस्कन्दयिषमाणा
यत्
दुश्चिस्कन्दयिष्यः - दुश्चिस्कन्दयिष्या
अच्
दुश्चिस्कन्दयिषः - दुश्चिस्कन्दयिषा
घञ्
दुश्चिस्कन्दयिषः
दुश्चिस्कन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः