कृदन्तरूपाणि - सम् + स्कन्द् + यङ् - स्कन्दिँर् गतिशोषणयोः - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चनीस्कदनम् / संचनीस्कदनम्
अनीयर्
सञ्चनीस्कदनीयः / संचनीस्कदनीयः - सञ्चनीस्कदनीया / संचनीस्कदनीया
ण्वुल्
सञ्चनीस्कदकः / संचनीस्कदकः - सञ्चनीस्कदिका / संचनीस्कदिका
तुमुँन्
सञ्चनीस्कदितुम् / संचनीस्कदितुम्
तव्य
सञ्चनीस्कदितव्यः / संचनीस्कदितव्यः - सञ्चनीस्कदितव्या / संचनीस्कदितव्या
तृच्
सञ्चनीस्कदिता / संचनीस्कदिता - सञ्चनीस्कदित्री / संचनीस्कदित्री
ल्यप्
सञ्चनीस्कद्य / संचनीस्कद्य
क्तवतुँ
सञ्चनीस्कदितवान् / संचनीस्कदितवान् - सञ्चनीस्कदितवती / संचनीस्कदितवती
क्त
सञ्चनीस्कदितः / संचनीस्कदितः - सञ्चनीस्कदिता / संचनीस्कदिता
शानच्
सञ्चनीस्कद्यमानः / संचनीस्कद्यमानः - सञ्चनीस्कद्यमाना / संचनीस्कद्यमाना
यत्
सञ्चनीस्कद्यः / संचनीस्कद्यः - सञ्चनीस्कद्या / संचनीस्कद्या
घञ्
सञ्चनीस्कदः / संचनीस्कदः
सञ्चनीस्कदा / संचनीस्कदा


सनादि प्रत्ययाः

उपसर्गाः