कृदन्तरूपाणि - सम् + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चेक्लिन्दनम् / संचेक्लिन्दनम्
अनीयर्
सञ्चेक्लिन्दनीयः / संचेक्लिन्दनीयः - सञ्चेक्लिन्दनीया / संचेक्लिन्दनीया
ण्वुल्
सञ्चेक्लिन्दकः / संचेक्लिन्दकः - सञ्चेक्लिन्दिका / संचेक्लिन्दिका
तुमुँन्
सञ्चेक्लिन्दितुम् / संचेक्लिन्दितुम्
तव्य
सञ्चेक्लिन्दितव्यः / संचेक्लिन्दितव्यः - सञ्चेक्लिन्दितव्या / संचेक्लिन्दितव्या
तृच्
सञ्चेक्लिन्दिता / संचेक्लिन्दिता - सञ्चेक्लिन्दित्री / संचेक्लिन्दित्री
ल्यप्
सञ्चेक्लिद्य / संचेक्लिद्य
क्तवतुँ
सञ्चेक्लिदितवान् / संचेक्लिदितवान् - सञ्चेक्लिदितवती / संचेक्लिदितवती
क्त
सञ्चेक्लिदितः / संचेक्लिदितः - सञ्चेक्लिदिता / संचेक्लिदिता
शतृँ
सञ्चेक्लिदन् / संचेक्लिदन् - सञ्चेक्लिदती / संचेक्लिदती
ण्यत्
सञ्चेक्लिन्द्यः / संचेक्लिन्द्यः - सञ्चेक्लिन्द्या / संचेक्लिन्द्या
घञ्
सञ्चेक्लिन्दः / संचेक्लिन्दः
सञ्चेक्लिदः / संचेक्लिदः - सञ्चेक्लिदा / संचेक्लिदा
सञ्चेक्लिन्दा / संचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः