कृदन्तरूपाणि - परि + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचेक्लिन्दनम्
अनीयर्
परिचेक्लिन्दनीयः - परिचेक्लिन्दनीया
ण्वुल्
परिचेक्लिन्दकः - परिचेक्लिन्दिका
तुमुँन्
परिचेक्लिन्दितुम्
तव्य
परिचेक्लिन्दितव्यः - परिचेक्लिन्दितव्या
तृच्
परिचेक्लिन्दिता - परिचेक्लिन्दित्री
ल्यप्
परिचेक्लिद्य
क्तवतुँ
परिचेक्लिदितवान् - परिचेक्लिदितवती
क्त
परिचेक्लिदितः - परिचेक्लिदिता
शतृँ
परिचेक्लिदन् - परिचेक्लिदती
ण्यत्
परिचेक्लिन्द्यः - परिचेक्लिन्द्या
घञ्
परिचेक्लिन्दः
परिचेक्लिदः - परिचेक्लिदा
परिचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः