कृदन्तरूपाणि - वि + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचेक्लिन्दनम्
अनीयर्
विचेक्लिन्दनीयः - विचेक्लिन्दनीया
ण्वुल्
विचेक्लिन्दकः - विचेक्लिन्दिका
तुमुँन्
विचेक्लिन्दितुम्
तव्य
विचेक्लिन्दितव्यः - विचेक्लिन्दितव्या
तृच्
विचेक्लिन्दिता - विचेक्लिन्दित्री
ल्यप्
विचेक्लिद्य
क्तवतुँ
विचेक्लिदितवान् - विचेक्लिदितवती
क्त
विचेक्लिदितः - विचेक्लिदिता
शतृँ
विचेक्लिदन् - विचेक्लिदती
ण्यत्
विचेक्लिन्द्यः - विचेक्लिन्द्या
घञ्
विचेक्लिन्दः
विचेक्लिदः - विचेक्लिदा
विचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः