कृदन्तरूपाणि - अधि + क्लिन्द् + यङ्लुक् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचेक्लिन्दनम्
अनीयर्
अधिचेक्लिन्दनीयः - अधिचेक्लिन्दनीया
ण्वुल्
अधिचेक्लिन्दकः - अधिचेक्लिन्दिका
तुमुँन्
अधिचेक्लिन्दितुम्
तव्य
अधिचेक्लिन्दितव्यः - अधिचेक्लिन्दितव्या
तृच्
अधिचेक्लिन्दिता - अधिचेक्लिन्दित्री
ल्यप्
अधिचेक्लिद्य
क्तवतुँ
अधिचेक्लिदितवान् - अधिचेक्लिदितवती
क्त
अधिचेक्लिदितः - अधिचेक्लिदिता
शतृँ
अधिचेक्लिदन् - अधिचेक्लिदती
ण्यत्
अधिचेक्लिन्द्यः - अधिचेक्लिन्द्या
घञ्
अधिचेक्लिन्दः
अधिचेक्लिदः - अधिचेक्लिदा
अधिचेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः